वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: अप्वा ऋषि: अप्रतिरथ ऐन्द्रः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

अ꣣मी꣡षां꣢ चि꣣त्तं꣡ प्र꣢तिलो꣣भ꣡य꣢न्ती गृहा꣣णा꣡ङ्गा꣢न्यप्वे꣣ प꣡रे꣢हि । अ꣣भि꣢꣫ प्रेहि꣣ नि꣡र्द꣢ह हृ꣣त्सु꣡ शोकै꣢꣯र꣣न्धे꣢ना꣣मि꣢त्रा꣣स्त꣡म꣢सा सचन्ताम् ॥१८६१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तमसा सचन्ताम् ॥१८६१॥

मन्त्र उच्चारण
पद पाठ

अ꣣मी꣡षा꣢म् । चि꣣त्त꣢म् । प्र꣣तिलोभ꣡य꣢न्ती । प्र꣣ति । लोभ꣡य꣢न्ती । गृ꣣हाण꣢ । अ꣡ङ्गा꣢꣯नि । अ꣣प्वे । प꣡रा꣢꣯ । इ꣣हि । अभि꣢ । प्र । इ꣣हि । निः꣢ । द꣣ह । हृत्सु꣢ । शो꣡कैः꣢꣯ । अ꣣न्धे꣡न꣢ । अ꣣मि꣡त्राः꣢ । अ꣣ । मि꣡त्राः꣢꣯ । त꣡म꣢꣯सा । स꣣चन्ताम् ॥१८६१॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1861 | (कौथोम) 9 » 3 » 5 » 1 | (रानायाणीय) 21 » 1 » 5 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में शत्रुओं को व्याधि वा भय से पीड़ित करने का वर्णन है।

पदार्थान्वयभाषाः -

हे (अप्वे) व्याधि वा भीति ! (परेहि) शत्रुदल में जा। (अमीषाम्) इन शत्रुओं के (चित्तम्) चित्त को (मोहयन्ती) मोहित करती हुई (अङ्गानि) इनके अङ्गों को (गृहाण) जकड़ दे। (अभिप्रेहि) शत्रुओं के प्रति जा, उनके (हृत्सु) हृदयों में (शोकैः) शोकों से (निर्दह) दाह उत्पन्न कर दे। (अमित्राः) शत्रु (अन्धेन) घने (तमसा) मोह के अन्धकार से (सचन्ताम्) संयुक्त हो जाएँ ॥१॥

भावार्थभाषाः -

जैसे व्याधि वा भय से ग्रस्त शत्रु किंकर्तव्यविमूढ़ और दग्ध हृदयवाले होकर पराजित हो जाते हैं वैसे ही आन्तरिक देवासुरसङ्ग्राम में काम-क्रोध-लोभ-मोह आदि वा व्याधि स्त्यान-संशय-प्रमाद-आलस्य आदि रिपु व्याधि-ग्रस्त वा भयोद्विग्न से होकर झट विनष्ट हो जाएँ ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ शत्रून् व्याधिना भयेन वा पीडितान् कर्तुमाह।

पदार्थान्वयभाषाः -

हे (अप्वे) व्याधे भीते वा ! [अप्वा यदेनया विद्धोऽपवीयते, व्याधिर्वा भयं वा। निरु० ६।१२।] (परेहि) शत्रुदलं गच्छ। (अमीषाम्) एषां शत्रूणाम् (चित्तम्) संज्ञानम् (प्रतिलोभयन्ती) मोहयन्ती (अङ्गानि) एषां शरीरावयवान् (गृहाण) बधान। (अभि प्रेहि) शत्रून् प्रति गच्छ, तान् (हृत्सु) हृदयेषु (शोकैः) पीडाभिः (निर्दह) दाहमुत्पादय। (अमित्राः) शत्रवः (अन्धेन) गाढेन (तमसा) मोहान्धकारेण (सचन्ताम्) संयुज्यन्ताम् ॥१॥२ यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—[अमीषां चित्तानि प्रज्ञानानि प्रतिलोभयमाना गृहाणाङ्गानि, अप्वे परेहि। अभि प्रेहि, निर्दहैषां हृदयानि शोकैरन्धेनामित्रास्तमसा संसेव्यन्ताम् (निरु० ९।३२) इति]।

भावार्थभाषाः -

यथा व्याधिना भयेन वा ग्रस्ताः शत्रवः किंकर्तव्यविमूढा दग्धहृदयाश्च सन्तः पराजीयन्ते तथैवाभ्यन्तरे देवासुरसंग्रामे कामक्रोधलोभमोहादयो व्याधिस्त्यानसंशयप्रमादालस्यादयो वा रिपवो व्याधिग्रस्ता इव भयोद्विग्ना इव झटिति विनश्यन्ताम् ॥१॥